Time Left - 08:00 mins

CTET -2 (Social Science) Mini Mock Test 2024 : 62

Attempt now to get your rank among 221 students!

Question 1

A primary teacher asks her students to write all the information at least five times in their notebook. The technique would be-

Question 2

An effective teacher

Question 3

Which of the following is an example of fine motor skill for grade III students?

Question 4

Rulers of which dynasty had been called as the Lord of dakshinapatha?

Question 5

Which of the following combinations of kingdoms was engaged in tripartite struggle?

Question 6

In which year ‘Panchayati Raj’ was first setup?

Question 7

Why do we always see only the one side (only 59 percent surface) of the Moon from the Earth?

Question 8

The maximum concentration of ozone is found in which of the following?

Question 9

Which of the following statements is incorrect about social science?

Question 10

Direction: Read the passage given below and answer the questions that follow by selecting the most appropriate options:

Now the question arises, what is the secret of the longevity and imperishability of Indian culture? Why is it that such great empires and nations is Babylon, Assyria, Greece, Rome and Persia, could not last more than the footprints of a camel on the shifting sands of the desert, while India which faced the same ups and downs, the same mighty and cruel hand of time, is still alive and with the same halo of glory and splendor? The answer is given by Prof. J. B. Pratt of America. According to him Hindu religion is the only religion in the world which is 'self-perpetuating and self-renewing.' Unlike other religions 'not death, but development' has been the fate of Hinduism. Not only Hindu religion but the whole culture of the Hindus has been growing changing and developing in accordance with the needs of time and circumstance without losing its essential and imperishable spirit. The culture of the Vedic ages, of the ages of the Upanishads, the philosophical systems, the Mahabharata, the Smritis, the Puranas, the commentators, the medieval saints and of the age of the modern reformers is the same in Spirit and yet very different in form. Its basic principles are so broad based that they can be adapted to almost any environment of development.

Pick out the most appropriate antonym of the word ‘Glory’.

Question 11

A student learning speaking skills might face numerous difficulties. Which of the following is a probable difficulty in speaking?

Question 12

Which of the following type of listening is a one-way communication?

Question 13

निर्देश:- अधोलिखितं गद्यांशं पठित्वा उत्तराणि लिखत (1-9)

अस्मिन् ब्रह्माण्डे बहूनि ग्रहनक्षत्राणि सन्ति। आकाशे मङ्गल- बुद्ध- गुरु आदिषु ग्रहनक्षत्रेषु सूर्योSपि एकं नक्षत्रम् अस्ति। अस्य प्रकाशेण एव पृथ्वी - चंद्रादय: प्रकाशन्ते। नक्षत्रमेतत् ऊर्जस: महास्रोत: अस्ति। वैज्ञानिका: अस्य ऊर्जसं प्रति विशेषेण उन्मुखा: सन्ति। सूर्य: सन्सारस्य प्रकाशक: । अस्य ऊष्मण: आधिक्येन वसन्त- ग्रीष्म- वर्षा: अनाधिक्येन च शरद्धेमन्तशिशिराश्च ऋतव: भवन्ति।

जीवानां स्वास्थ्याय अपि सूर्यस्य महती भूमिका अस्ति । कतिपया: योगक्रिया: अस्यातपे एव क्रियन्ते। ऋषे: अर्थवण: मते उदीयमानस्य सूर्यस्य रश्मिभि: शिरोवेदनां दूरिकर्तुं शक्यते । अतः प्राकृतिक चिकित्सारूपेण सूर्य: अस्माकम् उपकारक: । शारीरिकशास्त्रे सूर्यस्य रश्मिसेचनं सूर्यस्नानम् इति रूपेण प्रसिद्धम् । पादपानां वनस्पतिनां विकासोSपि सूर्यष्योमाणं विना न सम्भवति। अतः भूतले सर्वेषां जीवनं सूर्याधारितमेव।

ह्रासोSपि इत्यस्य विलोमशब्द: अनुच्छेदे अस्ति तत् लिखतु-

Question 14

भाषा-2 निर्देश: निम्नलिखित गद्यांशानुसारं प्रश्नानाम् उत्तराणि लिखत

शतशः सहस्त्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः।इमे एव तडागाः, अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्माती च दशकम् आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म। परं विगतेषु द्विशतवणेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं दशक सहस्त्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि। अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म? एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतनः प्रविधिः विकसितः, तेन प्रविधिनाऽपि पूर्व सम्पादितम् एतत्कार्यं मापयितुं न केनापि प्रयतितम्।

अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्म, निर्मातारोऽपि अशेषे देशे निवसन्ति स्म।


पूर्वं तड़ागा: कुत्र निर्मीयन्ते ?

Question 15

वर्णोच्चारणशिक्षणेन कस्य नियमितं प्रशिक्षणं भवति--
  • 221 attempts
  • 0 upvotes
  • 4 comments
Apr 20CTET & State TET Exams