Time Left - 06:00 mins

संस्कृत भाषा पद्यांश आधारित प्रश्न

Attempt now to get your rank among 629 students!

Question 1

निर्देश: अधोलिखितश्लोकान् आधारीकृत्य समाधेया:

गच्छन् पिपीलिको याति योजनानां शतान्यपि।।

अगच्छन् वैनतेयोऽपि पदमेकं गच्छति।।1।।

अपि स्वर्णमयीलङ्का मे लक्ष्मण रोचते।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।2।।

सत्यं ब्रूयात् प्रियम् ब्रूयात् ब्रूयात् सत्यमप्रियम्।

प्रियम् नानृतं ब्रूयादेष धर्मः सनातनः।।3।।

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।4।।

सर्वतीर्थमयी माता सर्वदेवमयः पिता।

मातरं पितरं तस्मात् सर्वयत्नेन पूज्येत् ।।5।।

लङ्का कीदृशी वर्तते ?

Question 2

निर्देश: अधोलिखितश्लोकान् आधारीकृत्य समाधेया:

गच्छन् पिपीलिको याति योजनानां शतान्यपि।।

अगच्छन् वैनतेयोऽपि पदमेकं गच्छति।।1।।

अपि स्वर्णमयीलङ्का मे लक्ष्मण रोचते।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।2।।

सत्यं ब्रूयात् प्रियम् ब्रूयात् ब्रूयात् सत्यमप्रियम्।

प्रियम् नानृतं ब्रूयादेष धर्मः सनातनः।।3।।

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।4।।

सर्वतीर्थमयी माता सर्वदेवमयः पिता।

मातरं पितरं तस्मात् सर्वयत्नेन पूज्येत् ।।5।।

श्लोकानुसारं सर्वदेवमय: : विद्यते ?

Question 3

निर्देश: अधोलिखितश्लोकान् आधारीकृत्य समाधेया:

गच्छन् पिपीलिको याति योजनानां शतान्यपि।।

अगच्छन् वैनतेयोऽपि पदमेकं गच्छति।।1।।

अपि स्वर्णमयीलङ्का मे लक्ष्मण रोचते।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।2।।

सत्यं ब्रूयात् प्रियम् ब्रूयात् ब्रूयात् सत्यमप्रियम्।

प्रियम् नानृतं ब्रूयादेष धर्मः सनातनः।।3।।

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।4।।

सर्वतीर्थमयी माता सर्वदेवमयः पिता।

मातरं पितरं तस्मात् सर्वयत्नेन पूज्येत् ।।5।।

कीदृशं सत्यं वक्तव्यम् ?

Question 4

निर्देश: अधोलिखितश्लोकान् आधारीकृत्य समाधेया:

गच्छन् पिपीलिको याति योजनानां शतान्यपि।।

अगच्छन् वैनतेयोऽपि पदमेकं गच्छति।।1।।

अपि स्वर्णमयीलङ्का मे लक्ष्मण रोचते।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।2।।

सत्यं ब्रूयात् प्रियम् ब्रूयात् ब्रूयात् सत्यमप्रियम्।

प्रियम् नानृतं ब्रूयादेष धर्मः सनातनः।।3।।

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।4।।

सर्वतीर्थमयी माता सर्वदेवमयः पिता।

मातरं पितरं तस्मात् सर्वयत्नेन पूज्येत् ।।5।।

निम्नलिखितेषु विशेष्यपदं चिनुत --

Question 5

निर्देश: अधोलिखितश्लोकान् आधारीकृत्य समाधेया:

गच्छन् पिपीलिको याति योजनानां शतान्यपि।।

अगच्छन् वैनतेयोऽपि पदमेकं गच्छति।।1।।

अपि स्वर्णमयीलङ्का मे लक्ष्मण रोचते।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।2।।

सत्यं ब्रूयात् प्रियम् ब्रूयात् ब्रूयात् सत्यमप्रियम्।

प्रियम् नानृतं ब्रूयादेष धर्मः सनातनः।।3।।

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।4।।

सर्वतीर्थमयी माता सर्वदेवमयः पिता।

मातरं पितरं तस्मात् सर्वयत्नेन पूज्येत् ।।5।।

" मे लक्ष्मण रोचते" रेखांकितपदस्य विभक्तिः का ?

Question 6

निर्देश: अधोलिखितश्लोकान् आधारीकृत्य समाधेया:

गच्छन् पिपीलिको याति योजनानां शतान्यपि।।

अगच्छन् वैनतेयोऽपि पदमेकं गच्छति।।1।।

अपि स्वर्णमयीलङ्का मे लक्ष्मण रोचते।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।2।।

सत्यं ब्रूयात् प्रियम् ब्रूयात् ब्रूयात् सत्यमप्रियम्।

प्रियम् नानृतं ब्रूयादेष धर्मः सनातनः।।3।।

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।4।।

सर्वतीर्थमयी माता सर्वदेवमयः पिता।

मातरं पितरं तस्मात् सर्वयत्नेन पूज्येत् ।।5।।

श्लोकानुसारं कति दोषा: मनुष्येण त्यक्तव्या: ?

  • 629 attempts
  • 0 upvotes
  • 28 comments
Jun 1CTET & State TET Exams