Time Left - 06:00 mins

संस्कृत भाषा पद्यांश आधारित महत्त्वपूर्ण प्रश्न

Attempt now to get your rank among 537 students!

Question 1

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत |

आचार्यात्पादमादद्यात्पादं शिष्य: स्वमेधया |

कालेन पादमादत्ते पादं सब्रह्यचारिभि: ||1||

स्वभावसुन्दरं वस्तु संस्कारमपेक्षते |

मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ||2||

प्राप्ये भये परित्राणं प्रीतिविश्रम्यभाजनम् |

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ||3||

यथा स्वरश्चन्दनभारवाही भारस्य वेत्ता तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढा: खरवद् भवन्ति ||4||

गुणी गुणं वेत्ति वेत्ति निर्गुणो वली बलं वेत्ति वेत्ति निर्बल: |

पिको वसन्तस्य गुणं वायस: करी सिंहस्य बलं मूषक: ||5||

खद्योतो द्योतते तावद्वावन्नोदयते शशी |

उचिते तु सहस्रांशो खद्योतो चन्द्रमा: ||6||

आचार्यस्य कियन्मात्रं ज्ञानम् आदद्यात् ?

Question 2

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत |

आचार्यात्पादमादद्यात्पादं शिष्य: स्वमेधया |

कालेन पादमादत्ते पादं सब्रह्यचारिभि: ||1||

स्वभावसुन्दरं वस्तु संस्कारमपेक्षते |

मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ||2||

प्राप्ये भये परित्राणं प्रीतिविश्रम्यभाजनम् |

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ||3||

यथा स्वरश्चन्दनभारवाही भारस्य वेत्ता तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढा: खरवद् भवन्ति ||4||

गुणी गुणं वेत्ति वेत्ति निर्गुणो वली बलं वेत्ति वेत्ति निर्बल: |

पिको वसन्तस्य गुणं वायस: करी सिंहस्य बलं मूषक: ||5||

खद्योतो द्योतते तावद्वावन्नोदयते शशी |

उचिते तु सहस्रांशो खद्योतो चन्द्रमा: ||6||

शाणाश्मघर्षणं कतमस्य रत्नस्य नोपयुज्यते?

Question 3

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत |

आचार्यात्पादमादद्यात्पादं शिष्य: स्वमेधया |

कालेन पादमादत्ते पादं सब्रह्यचारिभि: ||1||

स्वभावसुन्दरं वस्तु संस्कारमपेक्षते |

मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ||2||

प्राप्ये भये परित्राणं प्रीतिविश्रम्यभाजनम् |

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ||3||

यथा स्वरश्चन्दनभारवाही भारस्य वेत्ता तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढा: खरवद् भवन्ति ||4||

गुणी गुणं वेत्ति वेत्ति निर्गुणो वली बलं वेत्ति वेत्ति निर्बल: |

पिको वसन्तस्य गुणं वायस: करी सिंहस्य बलं मूषक: ||5||

खद्योतो द्योतते तावद्वावन्नोदयते शशी |

उचिते तु सहस्रांशो खद्योतो चन्द्रमा: ||6||

अक्षरद्वयात्मकं रत्नस्य किं नाम?

Question 4

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत |

आचार्यात्पादमादद्यात्पादं शिष्य: स्वमेधया |

कालेन पादमादत्ते पादं सब्रह्यचारिभि: ||1||

स्वभावसुन्दरं वस्तु संस्कारमपेक्षते |

मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ||2||

प्राप्ये भये परित्राणं प्रीतिविश्रम्यभाजनम् |

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ||3||

यथा स्वरश्चन्दनभारवाही भारस्य वेत्ता तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढा: खरवद् भवन्ति ||4||

गुणी गुणं वेत्ति वेत्ति निर्गुणो वली बलं वेत्ति वेत्ति निर्बल: |

पिको वसन्तस्य गुणं वायस: करी सिंहस्य बलं मूषक: ||5||

खद्योतो द्योतते तावद्वावन्नोदयते शशी |

उचिते तु सहस्रांशो खद्योतो चन्द्रमा: ||6||

'वेत्ता' इति पदस्य पर्यायो भवति

Question 5

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत |

आचार्यात्पादमादद्यात्पादं शिष्य: स्वमेधया |

कालेन पादमादत्ते पादं सब्रह्यचारिभि: ||1||

स्वभावसुन्दरं वस्तु संस्कारमपेक्षते |

मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ||2||

प्राप्ये भये परित्राणं प्रीतिविश्रम्यभाजनम् |

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ||3||

यथा स्वरश्चन्दनभारवाही भारस्य वेत्ता तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढा: खरवद् भवन्ति ||4||

गुणी गुणं वेत्ति वेत्ति निर्गुणो वली बलं वेत्ति वेत्ति निर्बल: |

पिको वसन्तस्य गुणं वायस: करी सिंहस्य बलं मूषक: ||5||

खद्योतो द्योतते तावद्वावन्नोदयते शशी |

उचिते तु सहस्रांशो खद्योतो चन्द्रमा: ||6||

'वेत्ति' इति पदस्य विपरीतार्थकं पदं भवति

Question 6

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत |

आचार्यात्पादमादद्यात्पादं शिष्य: स्वमेधया |

कालेन पादमादत्ते पादं सब्रह्यचारिभि: ||1||

स्वभावसुन्दरं वस्तु संस्कारमपेक्षते |

मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ||2||

प्राप्ये भये परित्राणं प्रीतिविश्रम्यभाजनम् |

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ||3||

यथा स्वरश्चन्दनभारवाही भारस्य वेत्ता तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढा: खरवद् भवन्ति ||4||

गुणी गुणं वेत्ति वेत्ति निर्गुणो वली बलं वेत्ति वेत्ति निर्बल: |

पिको वसन्तस्य गुणं वायस: करी सिंहस्य बलं मूषक: ||5||

खद्योतो द्योतते तावद्वावन्नोदयते शशी |

उचिते तु सहस्रांशो खद्योतो चन्द्रमा: ||6||

श्लोकानुसारेण यावत् शशी शोभते तावत् : द्योतते?
  • 537 attempts
  • 6 upvotes
  • 31 comments
May 12CTET & State TET Exams