Time Left - 10:00 mins

संस्कृत भाषा पर व्याकरण आधारित महत्त्वपूर्ण प्रश्न

Attempt now to get your rank among 773 students!

Question 1

धातो: पूर्वम् उपसर्ग: स्यात् क्त्वा प्रत्ययस्य स्थाने : प्रत्यय: भवति?

Question 2

पुष्पाणि घ्राणीयानि | रेखाङ्कितपदे प्रत्यय: अस्ति-

Question 3

सप्तमी विभक्ति भवति-

Question 4

स्वामी सेवकं क्रुध्यति | इत्यस्य शुद्धं वाक्यमस्ति |

Question 5

व्यधिकरण बहुव्रीहिसमासस्य उदाहरणम् अस्ति

Question 6

'दिशं दिशं प्रति' समस्तपदम् अस्ति-

Question 7

'महानदी' इत्यस्मिन् समास: अस्ति-

Question 8

' हरिम् + वन्दे ' अत्र : रूपं किं सन्धि: ?

Question 9

" सु + आगतम् " अत्र : सन्धि: किं रूपं भवति ?

Question 10

" धिक् त्वां मां " अत्र रेखांकितपदे का विभक्ति: ?
  • 773 attempts
  • 0 upvotes
  • 23 comments
Jun 24CTET & State TET Exams