Time Left - 05:00 mins

संस्कृत भाषा गद्यांश आधारित प्रश्न

Attempt now to get your rank among 719 students!

Question 1

निर्देश: अधोलिखितम् अपठितं गद्यांशम् अवलम्ब्य निम्नलिखिता: प्रश्ना: समाधेया:—

कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत् । सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। प्राणिनां मांस चर्म च विक्रीय जीवनं यापयति स्म ।एकदा व्याधः अरण्ये मार्गभ्रष्ट: अभवत् । इतस्ततः अटने एव सायंकाल: जातः ।तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्र: व्याधस्य मार्गम् अवरूद्धवान् । भीत: व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढ़वान् ।

व्याधः प्रतिदिनम् अरण्ये किम् करोति स्म —

Question 2

निर्देश: अधोलिखितम् अपठितं गद्यांशम् अवलम्ब्य निम्नलिखिता: प्रश्ना: समाधेया:—

कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत् । सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। प्राणिनां मांस चर्म च विक्रीय जीवनं यापयति स्म ।एकदा व्याधः अरण्ये मार्गभ्रष्ट: अभवत् । इतस्ततः अटने एव सायंकाल: जातः ।तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्र: व्याधस्य मार्गम् अवरूद्धवान् । भीत: व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढ़वान् ।

व्याधस्य मार्गम् कः अवरूद्धवान् —

Question 3

निर्देश: अधोलिखितम् अपठितं गद्यांशम् अवलम्ब्य निम्नलिखिता: प्रश्ना: समाधेया:—

कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत् । सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। प्राणिनां मांस चर्म च विक्रीय जीवनं यापयति स्म ।एकदा व्याधः अरण्ये मार्गभ्रष्ट: अभवत् । इतस्ततः अटने एव सायंकाल: जातः ।तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्र: व्याधस्य मार्गम् अवरूद्धवान् । भीत: व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढ़वान् ।

'व्याध:' इति पदस्य किं लिंगम्—

Question 4

निर्देश: अधोलिखितम् अपठितं गद्यांशम् अवलम्ब्य निम्नलिखिता: प्रश्ना: समाधेया:—

कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत् । सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। प्राणिनां मांस चर्म च विक्रीय जीवनं यापयति स्म ।एकदा व्याधः अरण्ये मार्गभ्रष्ट: अभवत् । इतस्ततः अटने एव सायंकाल: जातः ।तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्र: व्याधस्य मार्गम् अवरूद्धवान् । भीत: व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढ़वान् ।

'दूरे ' अस्य विलोमपदं गद्यांशात् चित्वा लिखत् —

Question 5

निर्देश: अधोलिखितम् अपठितं गद्यांशम् अवलम्ब्य निम्नलिखिता: प्रश्ना: समाधेया:—

कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत् । सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। प्राणिनां मांस चर्म च विक्रीय जीवनं यापयति स्म ।एकदा व्याधः अरण्ये मार्गभ्रष्ट: अभवत् । इतस्ततः अटने एव सायंकाल: जातः ।तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्र: व्याधस्य मार्गम् अवरूद्धवान् । भीत: व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढ़वान् ।

आसीत् क्रियापदस्य लट्लकारस्य रूपं भविष्यति —
  • 719 attempts
  • 6 upvotes
  • 50 comments
May 25CTET & State TET Exams