Time Left - 15:00 mins

CTET -2 (Science & Math) Mini Mock Test 2023 : 87

Attempt now to get your rank among 615 students!

Question 1

A teacher told one of her student who failed a class test that you have the ability and it is not going the same all the time it can be changed and improved. This statement by the teacher is an example of which kind of learning?

Question 2

Direction: Answer the following questions by selecting the correct/most appropriate options.
How can teachers deal with children who are non-attendive in the classroom?

Question 3

Directions: Answer the following questions by selecting the most appropriate option.
The method based on scientific method is________

Question 4

Three numbers are in the ratio of 2 : 3 : 4 and their L.C. M. is 72. what is sum of the number.

Question 5

Both x and y vary inversely with each other. When x is 10, y is 6. Which of the following is not a possible pair of corresponding values of x and y?

Question 6

Which of the following is the innovative method of teaching?

Question 7

When a beam of parallel light rays is incident on a smooth and plane surface, the reflected rays will also be parallel. This type of reflection is called:

Question 8

Which of the following is the largest gland in the human body?

Question 9

Which of the following is not one of the domains of science?

Question 10

निर्देश: पद्यांश को पढकर निम्नलिखित प्रश्नों के सबसे उचित विकल्प चुनिए-

जब तक साथ एक भी दम हो, हो अवशिष्ट एक भी धड़कन।

रखो आत्म-गौरव से ऊँची, पलकें, ऊँचा सिर, ऊँचा मन ॥

एक बूंद भी रक्त शेष हो, जब तक मन में हे शत्रुजय !

दीन वचन मुख से न उचारो, मानो नहीं मृत्यु का भी भय ॥

निर्भय स्वागत करो मृत्यु का, मृत्यु एक है विश्राम-स्थल।

जीव जहाँ से फिर चलता है, धारण कर नव जीवन-संबल ॥

मृत्यु एक सरिता है, जिसमें, श्रम से कातर जीव नहाकर ।।

फिर नूतन धारण करता है, काया-रूपी वस्त्र बहाकर ॥

कवि मृत्यु का स्वागत किससे साथ करता है ?

Question 11

भाषा शिक्षण में निम्नलिखित शिक्षण सूत्रों को उनके प्रयोग द्वारा सुमेलित कीजिए-

          शिक्षण सूत्र  -                प्रयोग

I. ज्ञात से अज्ञात की ओर     -  a. व्याकरण शिक्षा हेतु

II. मूर्त से अमूर्त की ओर  - b. विद्यार्थी जो पहले से जानता है उसके आधार पर नया ज्ञान

III. विशेष से सामान्य  - c. प्रत्यय निर्माण में उपयोगी

सही कूट का चयन करें-

Question 12

निर्देश: पद्यांश को पढकर निम्नलिखित प्रश्नों के सबसे उचित विकल्प चुनिए-

जब तक साथ एक भी दम हो, हो अवशिष्ट एक भी धड़कन।

रखो आत्म-गौरव से ऊँची, पलकें, ऊँचा सिर, ऊँचा मन ॥

एक बूंद भी रक्त शेष हो, जब तक मन में हे शत्रुजय !

दीन वचन मुख से न उचारो, मानो नहीं मृत्यु का भी भय ॥

निर्भय स्वागत करो मृत्यु का, मृत्यु एक है विश्राम-स्थल।

जीव जहाँ से फिर चलता है, धारण कर नव जीवन-संबल ॥

मृत्यु एक सरिता है, जिसमें, श्रम से कातर जीव नहाकर ।।

फिर नूतन धारण करता है, काया-रूपी वस्त्र बहाकर ॥

कविता का उचित शीर्षक है -

Question 13

निर्देश:- अधोलिखितं गद्यांशं पठित्वा उत्तराणि लिखत

एकः बालकः समुद्रतीरे तिष्ठन् आसीत्। तदा सहसा एकः जलतरङ्गः आगत्य तस्य बालकस्य एकां पादुकां नीत्वा गतवान्। तदा सः बालकः दुःखितः सन् रोदनं कृत्वा सिकतासु तस्य अङ्गुल्या लिखितवान् समुद्रः चोरः भवति। अन्यत्र च केचन धीवराः समुद्रजलात् मीनान् गृहीत्वा ते अपि सिकतासु लिखन्ति समुद्रः अस्माकं पालनहारः वर्तते।

पुनश्च एकः बालकः समुद्रजले निमज्ज्य तस्य मृत्युः अभवत्। तस्य बालकस्य माता तदा सिकतासु लिखति समुद्रः घातकः अस्ति। पुनश्च एकः निर्धनः वृद्धः समुद्रतीरे अटनसमये एकां बहुमूल्यां मणिं प्राप्य सः अपि सिकतासु लिखति समुद्रः दानी अस्ति। तदनन्तरं पुनः एकवारं एकः विशालः जलतरङ्गः आगत्य तेषां सर्वेषां लेखान् मार्जयित्वा गतवान्। जनाः समुद्रस्य विषये किमपि वा कथयन्तु परन्तु समुद्रः तु स्वस्य विवेकानुसारं कार्यं करोति। कदाचित् प्रलयं करोति कदाचिच्च पूर्णरूपेण शान्तः भवति। अतः समुद्रः इव भवितुम् इच्छति चेत् कस्यापि वार्तां न शृणुयात्। किमपि महत् कार्यं साधयितुम् इच्छति चेत् स्वविवेकैः कुर्यात्। अतीतस्य चिन्ता न करणीया। जयः-पराजयः, नाशः- प्राप्तिः, सुखं-दुःखम् इत्यादिभ्यः मनः विचलितं न भवेत्। मनुष्यस्य जीवने यदि केवलं सुखं शान्तिः च अभविष्यतां तर्हि कोऽपि मनुष्यः जन्म प्राप्य न अरोदिष्यत् अपिच स्वयं मृत्वा अन्यान् न अरोदयिष्यत् ।

' समुद्र: ' चोर: भवति ' इति : लिखितवान् ?

Question 14

शिक्षणसूत्रं विद्यते ?

Question 15

निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां प्रदत्तेषु।

सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते । कारणं किम् ? स्पष्टमेव यत् प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते । अपितु अन्यभाषया । 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः । छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति । कुत्र तदा संस्कृतशिक्षणम् ? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न । महान् चिन्तायाः विषयः एषः । 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम् ।

अस्मिन् अनुच्छेदे 'दृश्यते' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
  • 615 attempts
  • 5 upvotes
  • 9 comments
Apr 1CTET & State TET Exams